।। क्षत्रियकुंड तीर्थ प्रतिष्ठा प्रशस्ति: ।।

  श्रीमद् वीरजिनेशजन्मसुभगं कल्याणकेषूत्तमं चैत्रं शुक्लमयं त्रयोदशदिनं जीयात् सुखैकाश्रयम् |  देवेन्द्रो भगवत्-प्रभाव-चलित-स्वीयासनानंदितो यस्मिन् कोटिकदेववृंदसहितः चक्रे सुमेरूत्सवम् ।।१।। धन्या क्षत्रियकुंडभूमिरनघा वीरप्रभोरादिम- श्वासोच्छ्वास-सुगंध-बंधुर-मरूद्-धाराभिरालिंगिता । भक्तैर्भारतदेशराज्यनगरग्रामेषु वीरोत्सवो यः

Read More

Share

पञ्चाचार-प्रकाशः ( Running work )

ज्ञान दर्शन चारित्र तप: वीर्याणि साधनाम् । कुर्वन्ति सार्थिकाम् एते पञ्चाचाराः प्रकीर्तिता: ।। १ ।। एतेषां नियमा अष्टौ अष्टौ अष्टौ यथाक्रमम् । द्वादश त्रय आराध्या

Read More

Share

हेमसंकीर्तनम्

हेमसंकीर्तनम् Click n read मन्दाक्रान्ताच्छन्दोनिबद्धमिदं खण्डकाव्यं माधुर्यगुणसमृद्धं विविधालङ्कारसम्पन्नं भक्तिरसमयीं विरहव्यथां प्रस्तौति ।

Read More

Share

श्रीरामचन्द्र – प्रकाशः ( श्लोक 31 to 35 )

यावती वर्तते शक्तिः यावान् च समयो भवेत् । श्रद्धानं हृदये यावत् तावान् धर्मो निषेव्यताम् ।।३१ ।। सद्धर्मं कुरू भावेन यशोवांछां तु मा कुरू । सानुबन्धस्य

Read More

Share

श्रीरामचन्द्र – प्रकाशः ( श्लोक 21 to 25 )

    प्रभोः पार्श्वे निजं दु:खं सुखं वा मा विचिन्तय । अपराधमघं दोषं साश्रुनेत्रो विचारय ।। २१ ।। दोषाणामपराधानां पारोડस्ति नास्मदात्मनः । गुणानामुपकाराणां पारो न

Read More

Share

श्रीरामचन्द्र-प्रकाश: ( श्लोक 6 to 10 )

  सौख्ये निर्लेपभावस्य कला धर्मेण साध्यते । दु:खेषु साम्यभावस्य बलं धर्मेण लभ्यते ।। ६ ।। आलस्यं परमो दोषः पुरुषार्थस्य बाधकः । शनैः शनैर् विनश्यन्ति गुणाः

Read More

Share

श्री रामचन्द्र – प्रकाश : ( श्लोक 16 to 20 )

उपदेशस्तथा देयो ज्ञानिना धर्मपीठतः । श्रोतॄणां स्वीयदोषानां विबोधो जायते यथा ।। १६ ।। शुभानां सद्विचाराणां वासनापाशनाशिनाम् । प्रवाहोડजस्रधारो यः तमाहुर्धर्मदेशनाम् ।। १७ ।। एकं तदेव

Read More

Share

श्रीरामचन्द्र-प्रकाश: ( श्लोक 11 to 15 )

सर्वोડपि जगतो लोको मृत्युना बाध्यते तथा । घने वने विलग्नेन पावकेन तृणं यथा ।। ११ ।। क्रोधेन प्रथमं तावद् निजात्मा दह्यते भृशम् । अन्यसंतापकत्वं तु

Read More

Share