श्री रामचन्द्र – प्रकाश : ( श्लोक 16 to 20 )
उपदेशस्तथा देयो ज्ञानिना धर्मपीठतः । श्रोतॄणां स्वीयदोषानां विबोधो जायते यथा ।। १६ ।। शुभानां सद्विचाराणां…
श्रीरामचन्द्र-प्रकाश: ( श्लोक 11 to 15 )
सर्वोડपि जगतो लोको मृत्युना बाध्यते तथा । घने वने विलग्नेन पावकेन तृणं यथा ।। ११…
श्रीरामचन्द्र-प्रकाश: ( श्लोक 1 to 5 )
यो मोक्षरागवान् मोक्षविचारणपरायणः । स एव भगवद्-भक्त्यास्वादमाप्नोति वास्तवम् ।। १ ।। त्वं कुतोડत्र समायातः कुत्र…
श्री रामचन्द्र – प्रकाशः ( श्लोक 26 to 30 )
यश्चकार शुभं तस्य समय: सुन्दरो गत : | योऽकरोदशुभं तस्य समयो दूषितो मत : ।।२६।।…