श्रीरामचन्द्र – प्रकाशः ( श्लोक 21 to 25 )

    प्रभोः पार्श्वे निजं दु:खं सुखं वा मा विचिन्तय । अपराधमघं दोषं साश्रुनेत्रो विचारय…

श्रीरामचन्द्र-प्रकाश: ( श्लोक 6 to 10 )

  सौख्ये निर्लेपभावस्य कला धर्मेण साध्यते । दु:खेषु साम्यभावस्य बलं धर्मेण लभ्यते ।। ६ ।।…

श्री रामचन्द्र – प्रकाश : ( श्लोक 16 to 20 )

उपदेशस्तथा देयो ज्ञानिना धर्मपीठतः । श्रोतॄणां स्वीयदोषानां विबोधो जायते यथा ।। १६ ।। शुभानां सद्विचाराणां…

श्रीरामचन्द्र-प्रकाश: ( श्लोक 11 to 15 )

सर्वोડपि जगतो लोको मृत्युना बाध्यते तथा । घने वने विलग्नेन पावकेन तृणं यथा ।। ११…

श्रीरामचन्द्र-प्रकाश: ( श्लोक 1 to 5 )

यो मोक्षरागवान् मोक्षविचारणपरायणः । स एव भगवद्-भक्त्यास्वादमाप्नोति वास्तवम् ।। १ ।। त्वं कुतोડत्र समायातः कुत्र…