जैन सिलेबस : दर्शन आचार . १ : निःशंकित भाव
दर्शन का अर्थ है देव , गुरु एवं धर्म के प्रति श्रद्धा . श्रद्धा…
जैन सिलेबस : ज्ञान आचार . ७ . अर्थ
सूत्र एवं गेय पद की भाषा कठिन होती है . सूत्र एवं गेय पद के…
श्रीरामचन्द्र – प्रकाशः ( श्लोक 31 to 35 )
यावती वर्तते शक्तिः यावान् च समयो भवेत् । श्रद्धानं हृदये यावत् तावान् धर्मो निषेव्यताम् ।।३१…
श्रीरामचन्द्र – प्रकाशः ( श्लोक 21 to 25 )
प्रभोः पार्श्वे निजं दु:खं सुखं वा मा विचिन्तय । अपराधमघं दोषं साश्रुनेत्रो विचारय…
श्रीरामचन्द्र-प्रकाश: ( श्लोक 6 to 10 )
सौख्ये निर्लेपभावस्य कला धर्मेण साध्यते । दु:खेषु साम्यभावस्य बलं धर्मेण लभ्यते ।। ६ ।।…